Caturviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्विंशतितमः

24



215. māro'pi tasmi samaye bhavate saśalyo

śokātu duḥkhitu anantamano'lpasthāmo|

diśadāha ulka kṣipate bhayadarśanārthaṃ

kathameṣa dīnamanaso bhavi bodhisattvo||1||



216. [yatha te bhavanti vidu āśayasaṃprayuktā

divarātri prajñavarapāramitārthadarśī|]

tada kāyacitta khagapakṣisatulyabhūtā

avatāru so kutu labhiṣyati kṛṣṇabandhuḥ||2||



217. kalahāvivādupagatā yada bodhisattvā

bhonti parasparaviruddhaka ruṣṭacittāḥ|

tada māra tuṣṭu bhavatī paramaṃ udagro

ubhi eti dūra bhaviṣyanti jināna jñāne||3||



218. ubhi eti dūri bhaviṣyanti piśācatulyā

ubhi eti ātma kariṣyanti pratijñahānim|

duṣṭāna kṣāntivikalāna kuto'sti bodhi

tada māru tuṣṭu bhavatī namucīsapakṣo||4||



219. yo bodhisattva ayu vyākṛtu vyākṛtasmiṃ

cittaṃ pradūṣayi vivādu samārabheyyā|

yāvanti cittakṣaṇikā khiladoṣayuktā-

stāvanta kalpa puna saṃnahitavya bhonti||5||



220. atha tasyupadyati matīti aśobhanā ti

kṣāntīya pāramita bodhi spṛśanti buddhāḥ|

pratidarśayāti puna āyati saṃvarāṇi

apayāti vā sa iha śikṣati buddhadharme||6||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmabhimānaparivarto nāma caturviṃśatitamaḥ||